close

平安吉祥禱誦(Shanti Mantra,又稱為安祥梵咒)七

主講人:邱顯峯老師

 

一、前言:

平安吉祥禱誦Śānti mantraShanti mantra,又稱為安祥梵咒)是最常被用來祝禱的梵唱。比較有名的有數則,本輯是摘錄自《泰帝利雅奧義書》(Taittirīya

upaniṣad)的祈禱文,也是最常被用來祈求平安吉祥的禱誦之一。

 

二、平安吉祥禱誦(Śānti Mantra)七

(一)原梵文版

Harioṃ

Śaṃ no mitraḥ śaṃ varuṇaḥ, śaṃ no bhavatvaryamā,

Śaṃ na indro bhaspatiḥ, śaṃ no viṣṇur urukramaḥ,

Namo brahmaṇe, namaste vāyo,

Tvam eva pratyakṣaṃ bhrahmāsi,

Tvām eva pratyakṣam brahma vadiṣyāmi,

taṃ vadiṣyāmi, satyaṃ vadiṣyāmi,

Tan mām avatu, tad vaktāram avatu,

Avatu mām, avatu vaktāram,

Oṃ Śāntiḥ Śāntiḥ Śāntiḥ

 

(二)其他語系型梵文版

Harioṃ

Shaṃ no mitraḥ shaṃ varun’aḥ, shaṃ no bhavatvaryamaa,

Shaṃ na indro br’haspatiḥ, shaṃ no vis’n’ur urukramaḥ,

Namo brahmaṇe, namaste vaayo,

Tvam eva pratyaks’aṃ bhrahmaasi,

Tvaam eva pratyaks’am brahma vadis’yaami,

R’taṃ vadis’yaami, satyaṃ vadis’yaami,

Tan maam avatu, tad vaktaaram avatu,

Avatu maam, avatu vaktaaram,

Om Shaantiḥ Shaantiḥ Shaantiḥ

 

(三)英語系改寫版一

Harihom

Sham no mitrah sham varunah, sham no bhavatvaryama,

Sham na indro brihaspatih, sham no vishnur urukramah,

Namo brahmane, namaste vayo,

Tvam eva pratyaksham bhrahmasi,

Tvam eva pratyaksham brahma vadishyami,

Ritam vadishyami, satyam vadishyami,

Tan mam avatu, tad vaktaram avatu,

Avatu mam, avatu vaktaram,

Om Shantih Shantih Shantih

 

(四)英語系改寫版二

Harihom

Sam no mitrah sam varunah, sam no bhavatvaryama,

Sam na indro brihaspatih, sam no visnur urukramah,

Namo brahmane, namaste vayo,

Tvam eva pratyaksam bhrahmasi,

Tvam eva pratyaksam brahma vadishyami,

Ritam vadisyami, satyam vadisyami,

Tan mam avatu, tad vaktaram avatu,

Avatu mam, avatu vaktaram,

Om Santih Santih Santih

 

三、梵咒的每個字詞解說如下

harioṃhari的原型字是hari,是上主克里師那和維世奴(viṣṇu)主的
                稱號,om也是至上的代稱,所以harioṃ即是對上主的禮讚

śaṃ:祝福、吉祥、繁盛

no:我們

mitraḥ:或寫成mitraś,原型字是mitra,其意是親友,為太陽神āditya
            群神之一,也代表太陽

varuṇaḥ:水神、司法神,常與太陽神在一起,為太陽神āditya
              
群神之首,原型字是varuṇa

bhavatvaryamā:即aryaman,為太陽神āditya群神之一,音譯阿瑞亞瑪

na:我們

indro:天神因陀羅,原型字是indra

bhaspatir:天神布里哈斯波提,雄辯之神布里哈斯波提,原型字是
                 bhaspati

viṣṇur:原型字是viṣṇu,世稱維世奴主

urukramaḥ:原型字是urukrama,其意是闊步的、大步走的,
                  此處是形容維世奴主是遍在的,橫跨三界,
                  傳說祂能三步跨越天界

namo:禮敬,原型字是namas

brahmaṇe:至上本體、道,原型字是brahma

namaste:禮敬

vāyo:風神,原型字是vāyu

tvam:你

tvām:你,同tvam

eva:即、真、完全、唯、但

pratyakṣaṃ:可見的、明瞭的、親證、無疑的,
                    原型字是pratyakṣa

bhrahmāsi:此字是由brahma (至上本體、道)+asi (第二人稱「你是」)
                 所組成

vadiṣyāmi:我說,此字由vadiṣyā(說)+mi(我、我們)所組成

ṛta:定律、正直、真實的話,原型字是ṛta

satyaṃ:真理、真實、誠信的話,原型字是satya

tan:彼、那,原型字是ta

mām:我(的)

avatu:得到庇佑、被保護,原型字是ava,其意為愛顧、恩惠、
           保護

tad:彼、其

vaktāram:說者,原型字是vaktāra

 

四、整段梵咒的直接意義

Om,上主

願太陽神密特拉賜福我們!

願水神瓦魯那賜福我們!

願太陽神阿瑞亞瑪賜福我們!

願天神因陀羅和布里哈斯波提賜福我們!

願跨天界的維世奴主賜福我們!

禮敬至上,禮敬風神

您即是那顯現的至上,我說您無疑的就是至上

我說您是定律,我說您是真理

願祂庇祐我,願祂庇祐說者!

庇祐我,庇祐說者!

Om!願一切平安吉祥!

 

五、解說

1. 請看第二十三篇的解說13

2.本篇的原文起始是Harioṃ,但Harioṃ的意思就是oṃ,所以有些人習慣上就以oṃ來代替Harioṃ

3. āditya是神話故事的太陽神的群神組,共有712尊,都代表太陽之意,此篇中的mitravaruṇaaryamanviṣṇu都是āditya太陽神群組的神祇。

4. 本篇倒數第三句的「說者」即是指唱頌梵咒或梵唱者,亦即我,為了避免個人我慢的增長,所以用「說者」,以寓意謙懷。

 

請按此連結平安吉祥禱誦(Śānti Mantra)七的唱誦

1. http://www.youtube.com/watch?v=LV72apPJHBg(第一首)

 

 
2. http://www.youtube.com/watch?v=ENfQpDbmdmY(第二首)

 
3. http://www.youtube.com/watch?v=NDfV42CyzXI(第三首)

  
    

   

arrow
arrow
    全站熱搜

    minibaba 發表在 痞客邦 留言(0) 人氣()