close

主希瓦之歌四 — Śiva Gīti(希瓦之歌、Shiva Giiti)
主講人:邱顯峯老師

一、前言
  如前幾集所述,讚頌主希瓦之歌非常多,而阿南達瑪迦(Ānanda mārga)上師師利.師利阿南達慕提先生(Śrī śrī Ānandamūrtijῑ)是當代最偉大的靈性大師之一,對主希瓦的讚頌詩詞也特別的多。本首讚頌主希瓦之歌是出自大師所譜的5018首曙光之歌(prabhāt saṃgīta)中的第2526首,具有非常靈性的意義。
 
二、要義解說
  本集所用的名稱,如役使雷電者、吹奏長號角去除眾生疾苦者、至上之父、至上之主、梵咒之主、眾神之神等,都是針對主希瓦的讚頌。主希瓦是白膚色的阿利安人,因此形容其為白膚的。金剛杵(vajra)又名雷電,是主希瓦發明用來消除不法者所用的武器。又主希瓦慣於用虎皮為靜坐墊和披肩用,所以被稱為身披虎皮者。主希瓦住於山中,常以吹奏長號角來呼喚各族群之人,而祂的所做所為都是為去除人類痛苦而努力,因此被稱為吹奏長號角去除眾生疾苦者。主希瓦是非比尋常的偉大,可庇護所有的神祇、人類與動植物,因此被稱為至上之父、至上之主、梵咒之主、眾神之神、至上意識,所有的聰明智士皆祈請主希瓦來庇護他們。銀色之山是形容主希瓦身心俱純潔。主希瓦本身即是無限的喜悅和光明,也是至上永恆真理的代表,因此一切榮耀與勝利都歸屬於祂。

三、完整梵咒如下
(一)原梵文版
Jaya śubhavajradhara śubhra kalevara
Vyāghrāmbara hara dehi padam;
Jaya viṣāṇaninādaka kleśavidūraka
Sarvadhīdhāraka dehi padam;
Jaya ādipitā ādideva mantreśa Mahādeva
Bhāvātīta abhinava dehi padam;
Rajatagirinibha madhumaya durlabha
Ānanda amitābha dehi padam;
Jaya satya sanātana paramapadam.

(二)改寫型梵文版

Jaya shubhavajradhara shubhra kalevara
Vya’ghra’mbara hara dehi padam;
Jaya vis’a’n’anina’daka kleshavidu’raka
Sarvadhiidha’raka dehi padam;
Jaya a’dipita’ a’dideva mantresha Maha’deva
Bha’va’tiita abhinava dehi padam;
Rajatagirinibha madhumaya durlabha
A’nanda amita’bha dehi padam;
Jaya satya sana’tana paramapadam.

(三)英語系的改寫版

Jaya shubhavajradhara shubhra kalevara
Vyaghrambara Hara dehi padam;
Jaya Vishananinadaka kleshaviduraka
Sarvadhiidharaka dehi padam;
Jaya adipita adideva mantresha Mahadeva
Bhavatita abhinava dehi padam;
Rajatagirinibha madhumaya durlabha
Ananda amitabha dehi padam;
Jaya satya sanatana paramapadam.

四、梵咒的每個字詞解說如下
jaya:克服、征服、降伏、勝利、最勝,同jai。在歌頌聖者或神祇時,常會
         在其名號前或後加jaya,除了表達勝利歸屬聖者或神祇外,還代表把
         榮耀歸給聖者或神祇,以及隱含「皈依」於聖者或神祇

śubha(shubha):淨、美麗、端正、好的、善、福、妙善
vajradhara:雷電的統制者,執金剛杵。金剛杵(vajra)是希瓦所發明和
          使用的武器

śubhra(shubhra):外觀,皮膚,潔白純淨之人
kalevara:身體
vyāghrāmbara(vyághrámbara):身著虎衣,此字由
          vyāghra(老虎)+ ambara(衣)組成

hara:希瓦之別名,希瓦的音根;毀滅者、破壞者,將束縛斬斷並化為
         碎片者

dehi:身體,結構
padam:腳,位置、地位、住所
viṣāṇaninādaka(vis’a’n’anina’daka):吹長的號角者,希瓦的暱稱
kleśa(klesha):惑、痛苦、煩惱、困擾、障礙,身心不調
vidūraka(vidúraka):遠離的、遠方的、相隔的,原型字是vidūra
sarva:所有的
dhīdhāraka(dhiidha’raka):聰明者的護持,本字由
         dhī(聰明者)+dhāraka(受持,護持,持者)所組成

ādipitā(a’dipita’):第一(位)父親,亦指希瓦、上主
ādideva(a’dideva):第一的神,亦指希瓦、上主
mantreśa(mantresha):梵咒(mantra)的主控者,亦指希瓦、
         上主,此字由mantra(梵咒)+ īśa(王、主人、主宰)所組成

mahādeva(maha’deva):偉大之神,上主希瓦名稱之一,大能力的神
bhāvātīta(bha’va’tiita):卓越的,超然的;超越思想,超越一切
         波流(bha’va)之上,也就是無屬性至上本體(Nirguṇa Brahma)

abhinava:極新的、新鮮的、新
rajatagirinibha:猶如銀(色的)山,形容希瓦的身體顯現猶如
         銀(色)山一般偉大

madhumaya:甜美的,如蜂蜜般甜美
durlabha:難得、難遇、罕見、不可得,稀有的
ānanda(a’nanda):喜悅、永恆的喜悅。音譯為阿南達
amitābha(amita’bha):無量光(amita:無限+ābha:光,光輝);
         佛教有的譯為阿彌陀佛

satya:真理、真實、真諦
sanātana(sana’tana):永久的、永遠的、永恆的永續的、堅定、
         不變的

paramapadam:至上足下
  
五、整段梵咒的直接意義
勝利歸屬於那白膚慈心 役使雷電者
您身披虎皮 請庇護我於您的蓮花足下
勝利歸屬於那吹奏長號角去除眾生疾苦者
所有的聰明智士皆以至上意識為庇護 請庇護我於您的蓮花足下
勝利歸屬於至上之父 至上之主 梵咒之主 眾神之神
您超越一切思想 永恆如新 請庇護我於您的蓮花足下
您看似銀色之山 充滿甜美芳香 難以企及
您洋溢著無限的喜悅和光芒 請庇護我於您的蓮花足下
勝利歸屬於至上永恆的真理
 
六、解說
1. 阿南達瑪迦上師師利.師利阿南達慕提先生所譜的5018首曙光之歌,
    都具有非常靈性的意義,對主希瓦的讚頌詩詞也非常多,有興趣者
    可經由網路搜尋關鍵字「Prabhat Samgiita」即可。

2. 本篇資料部分取自阿南達瑪迦出版社所出的《永恆的希瓦》,有興趣者
    可進一步參考該書。

3. 如同上一集所說:凡是耳聞(唱頌)希瓦五字頌的人將可獲得親近希瓦
    之道的福德,以達到希瓦的世界,從此與希瓦在一起,永享快樂愉悅。
    唱頌的主要目的是念念上主,因此只要你虔心唱頌與聽聞唱頌此篇的
    主希瓦之歌,也可獲得與上主希瓦合一的利益功德。

    
請按此連結主希瓦之歌四的梵唱
http://www.youtube.com/watch?v=czDc14Gdwb

  
   
   

arrow
arrow
    全站熱搜

    minibaba 發表在 痞客邦 留言(0) 人氣()