close

香卡拉阿闍梨涅槃六頌五
Śaṅkarācārya Nirvāṇa Ṣaṭkam
(Shankaracharya Nirvana Shatkam)
 
主講人:邱顯峯老師
 
    
一、前言:
  請見第十七輯解說,此輯為第五頌。
 
 
二、 香卡拉阿闍梨涅槃六頌五
(一)原梵文版
Na mṛtyur na śaṅkā na me jāti bhedaḥ
Pitā naiva me naiva mātā na janmaḥ
Na bandhur na mitram gurur naiva śiṣyaḥ
Cidānandarῡpaḥ Śivo’ham Śivo’ham
 
 
(二)其他語系型梵文版
Na mṛutyur na shaṅkaa na me jaati bhedaḥ
Pitaa naiva me naiva maataa na janmaḥ
Na bandhur na mitram gurur naiva shishyaḥ
Cidaanandaroopah Shivo’ham Shivo’ham
 
 
(三)英語系改寫版一
Na mrityur na shaunka na me jati bhedah
Pita naiva me naiva mata na janmah
Na bandhur na mitram gurur naiva shishyah
Chidaanadarupah Shivo’ham Shivo’ham
 
 
(四)英語系改寫版二
Na mrityur na sanka na me jati bhedah
Pita naiva me naiva mata na janmah
Na bandhur na mitram gurur naiva sisyah
Chidanadaroopah Sivoham Sivoham
 
 
三、梵咒的每個字詞解說如下
第一句
na:不是
me : 我、我所、我的、對我
mṛtyur:死亡,有的人寫成mṛutyur,原型字是mṛta
śaṅkā:疑慮
jāti:誕生、生
bhedaḥ:誘惑、差異、破壞,原型字是bheda
直譯:我沒有生死的疑慮和差異

第二句
pitā:父親
mātā:母親
janmaḥ:誕生,有些版本沒有最後的ḥ字,其意義是一樣的,原型字是janman
直譯:我沒有父親也沒有母親,我也未曾誕生過。

第三句
bandhur:親戚、眷屬,原型字是bandhu
mitram:朋友,原型字是mitra
gurur:上師,原型字是guru
śiṣyaḥ:弟子、門徒,有些版本沒有最後的ḥ字,其意義是一樣的,原型字是śiṣya
直譯:我沒有眷屬、朋友,也沒有上師和弟子

第四句
直譯:我就是純意識,是覺智與喜悅化現的純意識。
 
  
四、整段梵咒的直接意義
我沒有生死的疑慮和差異
我沒有父親也沒有母親,我也未曾誕生過。
我沒有眷屬、朋友,也沒有上師和弟子
我就是純意識,是覺智與喜悅化現的純意識
 
 
五、解說
1. 請見第十七輯解說,此為第五首。
2. 本頌在說明生死、父母、眷屬、朋友、上師和弟子都屬於相對的概念,不是「真我自性」的實相。
3. 第四句的解說:請見第十七輯解說。
4. 本首讚頌詩一樣以「否定」法來表述「真我自性」。
5. 有的人會在此頌第一句的第一個na之後加一個me(我)字,其義相似。

請按此連結涅槃六頌
 
    
        
     

arrow
arrow
    全站熱搜

    minibaba 發表在 痞客邦 留言(0) 人氣()