香卡拉阿闍梨涅槃六頌四
Śaṅkarācārya Nirvāṇa Ṣaṭkam
(Shankaracharya Nirvana Shatkam)
主講人:邱顯峯老師
一、前言:
請見第十七輯解說,此輯為第四頌。
二、香卡拉阿闍梨涅槃六頌四
(一)原梵文版
Na puṇyaṃ na pāpaṃ na saukhyaṃna duḥkhaṃ
Na mantro na tīrthaṃ na vedā na yajñaḥ
Ahaṃ bhojanaṃ naiva bhojyaṃ na bhoktā
Cidānandarῡpaḥ Śivo’ham Śivo’ham
(二)其他語系型梵文版
Na puṇyaṃ na paapaṃ na saukhyaṃ na duḥkhaṃ
Na mantro na tiirthaṃ na vedaa na yajnaḥ
Aham bhojanaṃ naiva bhojyaṃ na bhoktaa
Cidaanandaroopah Shivo’ham Shivo’ham
(三)英語系改寫版一
Na punyam na papam na saukhyam na duhkham
Na mantro na tirtham na veda na yajinah
Aham bhojanam naiva bhojyam na bhokta
Chidaanadarupah Shivo’ham Shivo’ham
(四)英語系改寫版二
Na punyam na papam na saukhyam na duhkham
Na mantro na tirtham na veda na yajinah
Aham bhojanam naiva bhojyam na bhokta
Chidanadaroopah Sivoham Sivoham
三、梵咒的每個字詞解說如下
第一句
na:不是
puṇyaṃ:美德、善行,原型字是puṇya
pāpaṃ:不善、罪業、惡行,原型字是pāpa
saukhyaṃ:快樂、幸福,有的人寫成soukhyam,原型字是saukhya
duḥkhaṃ:悲痛、苦惱,原型字是duḥkha
直譯:我超越善惡與苦樂
第二句
mantro:梵咒,原型字是mantra
tīrthaṃ:朝聖、渡口,原型字是tīrtha
vedā:知識、吠陀、經典
yajñaḥ:祭祀儀式、祭典,原型字是yajña
直譯:我無需持咒、朝聖、讀經和祭祀。
第三句
aham:我
bhojanaṃ:享受、承擔、吃食,原型字是bhojana
naiva : 非、無
bhojyaṃ:可享受、應得,原型字是bhojya
bhoktā:果報的承受者,原型字是bhoktṛ
直譯:我既不是果報本身也不是果報的承受者
第四句
直譯:我就是純意識,是覺智與喜悅化現的純意識。
四、整段梵咒的直接意義
我超越善惡與苦樂
我無需持咒、朝聖、讀經和祭祀。
我既不是果報本身也不是果報的承受者
我就是純意識,是覺智與喜悅化現的純意識。
五、解說
1.請見第十七輯解說,此為第四首。
2. 第一句的善惡與苦樂是常人之見和覺受,而香卡拉說「真我自性」並沒有這些分別和覺受。第二句的持咒、朝聖、讀經和祭祀是常人的修持之道,但香卡拉則說「真我自性」並不需要假借這些來修煉。第三句的因果業報屬相對的概念,而「真我自性」並沒有相對性的因果業報。香卡拉之所以如此說,是因為「真我自性」就是純意識,是覺智與喜悅化現的純意識。
3. 第四句的解說:請見第十七輯解說。
4.本首讚頌詩一樣以「否定」法來表述「真我自性」。
5. 第二句yajñaḥ的ḥ後面有個半音a,讀頌時可加上半音a。