close

平安吉祥禱誦(Shanti Mantra,又稱為安祥梵咒)二

主講人:邱顯峯老師


一、 前言:

平安吉祥禱誦Śānti mantra(Shanti mantra,又稱為安祥梵咒)是最常被用來祝禱的梵唱。比較有名的有數則,本輯是摘錄自吠陀(Veda)。如前一輯所述,Śānti的主要意義有「平安」、「吉祥」、「祥和」、「寂靜」和「寂滅」等五個,Mantra是梵咒或梵唱之意,所以Śānti mantra除了被稱為吉祥禱誦外,也被稱為平安禱誦或和平禱誦。此則梵唱是世人最普遍的平安吉祥禱誦,祝願沒有人受苦。此梵唱共有三個版本,用詞略有不同但意思幾乎一樣,詳如下


二、 平安吉祥禱誦(Śānti Mantra)二


版本一

(一) 原梵文版
(Om)
Sarve’tu Sukhinah Santu (願所有人都充滿喜樂)
Sarve Santu Nirāmayah (願所有人都遠離身心病痛)
Sarve Bhadrāṇi Paśyantu (願所有人都見到萬事萬物的光明面)
Mā Kaścit Duḥkhabhag Bhavet (願沒有人被迫遭遇苦難)
Oṃ Śāntiḥ Śāntiḥ Śāntiḥ(Śāntiḥi) (Om 願一切平安吉祥)


(二) 其他語系型梵文版

(Om)
Sarve’tu Sukhinah Santu
Sarve Santu Niraamayah
Sarve Bhadraaṇi Pashyantu
Maa Kashcit Duḥkhabhag Bhavet
Oṃ Shaantiḥ Shaantiḥ Shaantiḥ(Shaantiḥi)


(三) 英語系改寫版

(Om)
Sarvetu Sukhinah Santu
Sarve Santu Niramayah
Sarve Bhadrani Pashyantu
Ma Kashchit Duhkhabhag Bhavet
Oṃ Shantih Shantih Shantih(Shantihi)



版本二

原梵文版
(Om)
Sarve Bhavantu Sukhinah
Sarve Santu Nirāmayah
Sarve Bhadrāṇi Paśyantu
Mā Kaścit Duḥkhabhag Bhavet
Oṃ Śāntiḥ Śāntiḥ Śāntiḥ(Śāntiḥi)


版本三

原梵文版
(Om)
Sarve’tra Sukhinah Bhavantu
Sarve Santu Nirāmayāh
Sarve Bhadrāṇi Paśyantu
Na Kaścit Duhkham Āpnuyāt
Oṃ Śāntiḥ Śāntiḥ Śāntiḥ(Śāntiḥi)


三、梵咒的每個字詞解說如下

sarve’tu(sarve’tra):一切萬有
sukhinah:快樂的,原型字是Sukhin
santu:應該是
sarve:一切萬有,原型字是sarva
nirāmayah(nirāmayāh):健康的
bhadrāṇi:好的,光明面,有益的、吉祥、賢善,原型字是bhadra
paśyantu : 觀看、見、見到、看,原型字是paśyat
mā:勿、沒有,我們
kaścit (kaścid) : 有人、任何人
duḥkhabhag:苦惱、痛苦,憂傷、悲傷、不快樂,原型字是duḥkha
bhavet(bhaved):將是、出現、成為,原型字為bhu’
śāntiḥ:祥和平安、和平、吉祥、寂靜、寂滅
bhavantu:應該是、成為
duḥkham:苦惱、痛苦,憂傷、悲傷、不快樂
na:沒有
āpnuyāt:遭遇,原型字為āpnute、āp


四、整段梵咒的直接意義

願所有人都充滿喜樂
願所有人都遠離身心病痛
願所有人都見到萬事萬物的光明面
願沒有人被迫遭遇苦難
Om 願一切平安吉祥


五、解說

1. 原文的開始沒有Om,但一般習慣上會在開始的時候加上Om。此外,
    sukhinah和nirāmayāh的h後面有一個半音a,所以唱誦時會再加
    此半音。

2. 此梵唱共有三個版本,用詞略有不同,但意思幾乎一樣。是世人最
    普遍的平安吉祥禱誦,祝願大家快樂、健康,見到光明面,沒有人
    遭遇苦難。

3. 除了在一般場合會用此梵唱外,還會在靈性的場合以及各種慈善
    活動時唱誦與宣揚。

4. 社會是眾人的念所形成,因此常保此「平安吉祥」禱誦之念,即是
    改善社會,改善自己最大的力量。

5. 人們在祈願時往往會把所有好的都加在一起,因此許多的
  「平安吉祥」禱誦會將多首不同的「平安吉祥」禱誦加在一起唱誦。


請按此連結平安吉祥禱誦(Śānti Mantra)二的唱誦

資料來源:http://bhaktisaagar.blogspot.in/2011/08/sarve-bhavantu-sukhinah.html

前半段是版本二的唱誦


資料來援:http://www.youtube.com/watch?v=-BwxnFd1oGc



全首的後半段即是版本二的唱誦
 
 
   
    

arrow
arrow
    全站熱搜

    minibaba 發表在 痞客邦 留言(0) 人氣()