主講人:邱顯峯老師

古典瑜伽的派別

梵    文

中    文

梵    文

中    文

Haṭha yoga

哈達瑜伽、哈他瑜伽

Bhakti yoga

虔誠瑜伽、奉愛瑜伽

Rāja yoga

勝王瑜伽、王瑜伽

Mantra yoga

梵咒瑜伽、真言瑜伽

Rājadhirāja yoga

王者之王瑜伽

Kuṇḍalinī yoga

拙火瑜伽、靈蛇瑜伽

Jñāna Yoga

知識瑜伽

Laya yoga

深定瑜伽、融合瑜伽

Karma Yoga

行動瑜伽、業瑜伽

Tantra yoga

密宗瑜伽

Dhyāna yoga

禪那瑜伽

Vijñānavāda

Yogācāra

唯識瑜伽、

瑜伽行派

 

瑜伽八部功法(Aṣṭāṅga Yoga又譯為八步功法、八肢瑜伽

 

梵    文

中    文

 

梵    文

中    文

1

Yama

持戒、精進、禁制

5

Pratyāhāra

感官回收、攝心、制感

2

Niyama

精進、內制

6

Dhāraṇā

心靈集中、凝神、住念、執持

3

Āsana

瑜伽體位法、調身

7

Dhyāna

禪那冥想、禪定、靜慮

4

Prāṇāyāma

生命能控制法、

調息、呼吸控制法

8

Samādhi

三摩地、三昧、定境

 

持戒(Yama)與精進(Niyama)各五條

梵    文

中    文

梵    文

中    文

1

Ahiṃṣā

不傷害、戒殺

1

Śauca

潔淨

2

Satya

不悖誠信、戒妄

2

SaṃtoṣaSantoṣa

知足、適足

3

Asteya

不偷竊、戒盜

3

Tapa

刻苦行

4

Brahmacarya

心不離道、戒淫、淨行

4

Svādhyāya

研讀經文、自我研讀

5

Aparigraha

不役於物、

戒酒

5

Īśvara Praṇidhāna

安住於至上

 

瑜伽體位法的功能分類

一、Svāsthyāsana(健康的瑜伽體位法)二、Dhyānāsana(禪定的瑜伽體位法)

瑜伽基本哲學:

數論(Sāṃkhya)的25要素(Tattva)和博伽梵歌的「場」(Kṣetra

兩者之義相近,是瑜伽的最基本哲學。

1.    靈性與心靈層

 

    

    

靈性層

ŚivaPuruṣa

純意識、至上意識、上帝、空性

ŚaktiPrakṛti

造化勢能、運作法則、大自然、緣

心靈層

mahatbuddhi

我覺

ahaṃkāra

我執

cittamanascetanā

心靈質


2.    物質層

1)五唯(Pañca gocarapañca是「五」之意,gocara是指感官所達之境)又名五種振波微素、五塵(Pañca tanmātratanmātra是「振波微素、塵」之意)是心靈層的轉化。

2)五大元素(Pañca bhῡta,又名Mahā bhῡtabhῡta即指形成有形世界的元素,mahā是「大」之意)可以說是由五種振波微素所組成或形成。

3)五種感官(Pañca jñānendriyajñānendriya是由jñāna(知)+indriya(根、器官)組成)又名五知根,是對五種振波微素(五塵)的覺知器官。

4)五種運動器官(Pañca karmendriyakarmendriya是由karma(行動、作)+indriya(根、器官)組成)又名五作根。

Pañca tanmātra

五種振波微素
(五唯、
五塵)

Pañca bhῡta

五大
元素

Pañca jñānendriya

五種
感官
(五知根)

Pañca karmendriya

五種運動器官
(五作根)

Śabda

聲、聽

Ākāśa

以太、空

śrotra

耳朵聽(聽覺)

vāc


(說話)

Sparśa

Vāyu

氣、風

tvac

皮膚觸(觸覺)

pāṇi

手(持)

Rῡpa

形、視、色

Tejas

Agni

光、火

cakṣu

眼睛看(視覺)

pāda


(走路)

Rasa

嚐、味

ĀpaĀp)(Jala

液、水

rasana

舌頭嚐(味覺)

pāyu

肛門

(排泄)

Gandha

嗅、香

Pṛthivī

固、地

ghrāṇa

鼻子聞(嗅覺)

upastha

生殖器(衍繁)

 

造化勢能Śakti Prakṛti,運作法則)的三種運作力量或屬性特質Guṇa

1

Sattva

悅性、喜德、純淨

2

Rajas

變性、憂德、激情

3

Tamas

惰性、暗德、昏昧

  
  

arrow
arrow
    全站熱搜

    minibaba 發表在 痞客邦 留言(0) 人氣()