close

猴神哈努曼的梵唱(Hanuman mantra)第一集

主講人:邱顯峯老師

一、前言

      猴神哈努曼(Hanuman)又被稱為大頤猴神(Hanumat,有寬大下顎的),在羅摩行傳(Rāmāyaṇa,又譯為羅摩衍那)的神話故事中,他是風神(Marut)之子。為了解救被惡魔王拉瓦那(Rāvaṇa)綁架的上主羅摩(Śrī Rāma)之妻西塔(Sītā),而遠征到惡魔王拉瓦那所盤踞的斯里蘭卡(Laṅkā,錫蘭島)。猴神哈努曼(Hanuman)又名ĀñjaneyaAñjanī putraputra之意是兒子),因為他的母親是Añjanā(又名Añjanī);也又名MārutiPavana putra(風神之子),因為他的父親是風神(Marut)。

 

二、要義解說

       猴神哈努曼被視為堅強勇敢、迅速敏捷和飽學多聞的代表,甚至也被視為主希瓦(Śiva)的化身之一,此外,他也被視為上主的使者(dῡta),是印度最主要的神祇之一,印度有許多神廟都供奉著他,且供奉上主羅摩的神廟也幾乎都供奉著他。人們禮拜猴神哈努曼,最主要是希望獲得他的保護,以去除邪靈和不幸。在坊間有本歌頌猴神哈努曼的詩集《Hanumān Chalisa》,Chalisa的字義是四十,有興趣者可以前往閱讀,網址如下http://tw.myblog.yahoo.com/jw!1kk3oz2LHx3AadoWdLcnng--/article?mid=10099

      又由於猴神哈努曼是風神之子,所以又代表風元素、氣元素,也就是跟呼吸以及生命能的鍛鍊有關,因此神話故事集中有些是在暗指生命能鍛鍊的功夫。比方說,在羅摩行傳裡當猴神哈努曼要扛起大山時先深吸一口氣,這就是呼吸的科學。
 
猴神哈努曼的梵唱有很多首,本集先列舉兩首供參考,其餘的請看下一集
 

三、完整梵咒如下:

Hanuman mantra第一首

(一)原梵文版

Maruta nandana namo namah 禮敬風神之子
Kaṣṭa bhañjana namo namah 
禮敬痛苦與不幸的驅除者
Asura nikandan namo namah 
禮敬能克制惡魔者
Ś
rī rāma dῡtam namo namah  禮敬上主羅摩的使者

(二)改寫型梵文版 

Marut nandan namo namah
kash
bhanjan namo namah
asur nikandan namo namah
shri ram dhootam namo namah

(三)英語系的改寫版

Maruta nandana namo namah
Kashta bhanjana
namo namah
Asura nikandan namo namah
Sri rama dutam namo namah

 

Hanuman mantra第二首

(一)原梵文版

OM
Manojavaṃ māruta tulyavegam
Jitendriyaṃ buddhimatāṃ variṣṭham
Vātāmajaṃ vāṇara yῡthamukhyaṃ
Śrī rāma dῡtam śaraṇaṃ prapadye

(二)改寫型梵文版

OM

Manojavaṃ maaruta tulyavegam
Jitendriyaṃ buddhimataaṃ varis’t’ham
Vaataamajaṃ vaan’ara yoothamukhyaṃ
Shrii raa
ma dootam sharan’aṃ prapadye

(三)英語系的改寫版

OM
M
anojavam maruta tulyavegam
J
itendriyam buddhimatam varishtham
Vatamajam vanara yuthamukhyam
Shri rama dutam sharanam prapadye

 

、梵咒的每個字詞解說如下

第一首

maruta nandana:直接字義是「風神之子」,此處是指猴神哈努曼,因為傳說猴神哈努曼就是風神之子,maruta是風神之意,nandan的本意是快樂、喜悅、幸福的給予者,但接在人名之後表示某人的兒子

namo namah:致頂禮
ka
ṣṭa:痛苦、悲慘、不幸
b
hañjana:中斷、驅逐、除去、破壞
asur
a:幽鬼、惡魔,音譯阿修羅
nikandan
:控制、壓制、擊敗、戰勝
ś
rī rāma:上主羅摩。神話故事中,羅摩是上主的化現,Śrī代表最尊貴的敬語
d
ῡta:使者、侍者

第二首
manojava:思考敏捷
m
āruta:如風的、疾風
tulya
:同等、相似、如
vega
:迅速、激流、疾
jitendriya
:善於控制感官者
buddhimat
:智者、覺者
variṣṭha
:在…之中的最傑出者
v
ātāmaja:風神之子
v
āṇaravānara):猴類、屬於猴的
y
ῡthamukhya:群眾、軍隊的首領。此字是由yῡtha(群眾、軍隊)+mukhya(首領)
ś
rī rāma:上主羅摩。神話故事中,羅摩是上主的化現,Śrī代表最尊貴的敬語
d
ῡta:使者、侍者
ś
araṇa:庇護、保護、歸依處、庇護所
prapadye
:腳的前部、腳趾,原型字是prapada

 

、整段梵咒的直接意義

一首已附於原文後

第二首

Om我向心思敏捷如風,且善於控制感官的智中之智者,風神的兒子,猴群的領袖,上主羅摩的使者頂禮於足下,願能得到您的庇護。

(心思敏捷如風,且善於控制感官的智中之智者,風神的兒子,猴群的領袖,上主羅摩的使者,上述這些形容詞都是代表猴神哈努曼)

 

、解說

  1. 第一首的風神之子、痛苦與不幸的驅除者、能克制惡魔者、上主羅摩的使者指的都是猴神哈努曼,因此很明顯的此頌是對猴神哈努曼的讚頌
  2. 如先前要義解說所說的,唱此頌的主要目的就是為了去除邪靈和不幸,所以習俗上人們藉著唱此頌來達到該目的
  3. 二首在唱頌時,有的會習慣性的加上Om
  4. Namah的後面有一個半音的a,有些梵語系習慣上不寫上a,但唱誦時還是會加上半音a
  5. 有些梵文語系會將尾字a掉,例如將本梵唱中的rāma寫成rāma
  6. 有些梵文語系會將寫成oo,例如將本梵唱中的dta寫成doota,此外,也有的人還會將doota寫成dhoota

 

按此連結

Hanuman Mantra第一首的唱誦

http://www.youtube.com/watch?v=nr07kp_y5XQ

 
Hanuman
Mantra第二首的唱誦

http://www.youtube.com/watch?v=6-hdpe-oKVE

 
  
    

arrow
arrow
    全站熱搜

    minibaba 發表在 痞客邦 留言(0) 人氣()