close

平安吉祥禱誦(Shanti Mantra,又稱為安祥梵咒)九
主講人:邱顯峯老師

一、 前言:
平安吉祥禱誦Śānti mantra(Shanti mantra,又稱為安祥梵咒)是最常被用來祝禱的梵唱。比較有名的有數則,本輯是摘錄自《愛他瑞雅奧義書》(Aitareya upaniṣad)的祈禱文,也是最常被用來祈求平安吉祥的禱誦之一。

二、 平安吉祥禱誦(Śānti Mantra)九
(一) 原梵文版
Oṃ
Vāṅ me manasi pratiṣṭhitā 願我所說的話是源自我的心靈
Mano me vāci pratiṣṭhitam 也願我的心靈與我的言語相應
āvīrāvīr ma edhi 能將我呈現出來
Vedasya ma āṇiṣṭhaḥ, śrutaṃ me mā prahāsīḥ
願我能確立於吠陀,不會遺忘所學
Anenādhītenāhorātrān saṃdadhāmy
且時時刻刻明悉所學,並將其置於最高之上
Ṛtaṃ vadiṣyāmi, satyaṃ vadiṣyāmi
我要說誠信的話,我要說真理的話(我說您是定律,我說您是真理)
Tan mām avatu ,tad vaktāram avatu 願祂庇祐我,願祂庇祐說者!
Avatu mām ,avatu vaktāram ,avatu vaktāram 庇祐我,庇祐說者,庇祐說者!
Oṃ śāntiḥ śāntiḥ śāntiḥ Om!願一切平安吉祥!
 

(二) 其他語系型梵文版
Oṃ
Vaaṅ me manasi pratis’t’hitaa
Mano me vaaci pratis’t’hitam
aaviiraaviir ma edhi
Vedasya ma aaṇis’t’haḥ, shrutaṃ me maa prahaasiiḥ
Anenaadhiitenaahoraatraan saṃdadhaamy
Ṛtaṃ vadis’yaami, satyaṃ vadis’yaami
Tan maam avatu ,tad vaktaaram avatu
Avatu maam ,avatu vaktaaram ,avatu vaktaaram
Om Shaantiḥ Shaantiḥ Shaantiḥ
 

(三) 英語系改寫版一
Om
Van me manasi pratishthita
Mano me vaci pratishthitam
aviravir ma edhi
Vedasya ma anishthah, shrutam me ma prahasih
Anenadhitenahoratran samdadhamy
Rtam vadishyami, satyaṃ vadishyami
Tan mam avatu ,tad vaktaram avatu
Avatu mam ,avatu vaktaram ,avatu vaktaram
Om Shantih Shantih Shantih
 

(四) 英語系改寫版二
Om
Van me manasi pratisthita
Mano me vaci pratisthitam
aviravir ma edhi
Vedasya ma anisthah, srutam me ma prahasih
Anenadhitenahoratran sandadhamy
Ritam vadisyami, satyaṃ vadisyami
Tan mam avatu ,tad vaktaram avatu
Avatu mam ,avatu vaktaram ,avatu vaktaram
Om Santih Santih Santih
 

三、梵咒的每個字詞解說如下
vāṅ:言語、言說,原型字是vac
me:我、我所、我的、對我
manasi:心裡
pratiṣṭhitā(pratiṣṭhitam):安住、依止
mano:心靈
vāci:言語、言說,原型字是vac
āvīrāvīr:展現、顯露
ma:我
edhi:存在、源自於
vedasya:吠陀的
āṇiṣṭhaḥ:確實、堅固、釘牢,由a(不)+aniṣṭhaḥ(不確實、不堅固)
śrutaṃ:所聞、所學
mā:不、莫做、勿、沒有;我的、我們
prahāsīḥ:遺忘、失去,同prahāsīr
anenādhītenāhorātrān:此字是由anenas(無過失)+adhīta(被教授的、學識)+ahorātra(日夜)所組成,其意為「時時刻刻明悉所學」
saṃdadhāmy:saṃ:此字為後面字的加強詞,dadhā:在…之上、放置、授予;
ṛtaṃ:定律、正直、真實的話,原型字是ṛta
vadiṣyāmi:我說,此字由vadiṣyā(說)+mi(我、我們)所組成
satyaṃ:真理、真實、誠信的話,原型字是satya
tan:彼、那,原型字是ta
mām:我(的)
avatu:得到庇佑、被保護,原型字是ava,其意為愛顧、恩惠、保護
tad:彼、其
vaktāram:說者,原型字是vaktāra
avatvavatu:即avatu+avatu
 

四、整段梵咒的直接意義
Om,
願我所說的話是源自我的心靈
也願我的心靈與我的言語相應
能將我呈現出來
願我能確立於吠陀,不會遺忘所學
且時時刻刻明悉所學,並將其置於最高之上
我要說誠信的話,我要說真理的話(我說您是定律,我說您是真理)
願祂庇祐我,願祂庇祐說者!
庇祐我,庇祐說者,庇祐說者!
Om!願一切平安吉祥!
 

五、解說
1. 有的版本會將prahāsīḥ寫成prahāsīr,兩者皆可,往往通用。
2. 有的版本會將兩個avatu連寫成avatvavatu,這是可以的,第一個avatu的u字轉成v是對的。
3. 在第二十四輯《泰帝利雅奧義書》(Taittirīya upaniṣad)的祈禱文裡,我將Ṛtaṃ vadiṣyāmi, satyaṃ vadiṣyāmi 譯成「我說您是定律,我說您是真理」,而在本文裡,我將其譯成「我要說誠信的話,我要說真理的話」,此兩者的譯法是依前後文不同而做調整的,若是要將後者也譯成「我說您是定律,我說您是真理」也是可以的。

由於筆者尚未在網路上找到此首平安吉祥禱誦(Śānti Mantra)的唱誦,所以無法提供網路的唱誦連結。
      
   
   

arrow
arrow
    全站熱搜

    minibaba 發表在 痞客邦 留言(0) 人氣()