close

平安吉祥禱誦(Shanti Mantra,又稱為安祥梵咒)五

主講人:邱顯峯老師

 

前言:

  平安吉祥禱誦Śānti mantra(Shanti mantra,又稱為安祥梵咒)是最常被用來祝禱的梵唱。比較有名的有數則,本輯是摘錄自吠陀(veda),也是最普遍被拿來祝福的梵唱,因為幾乎各種人世上吉祥幸福的字詞都被拿來使用。

 

平安吉祥禱誦(Śānti Mantra)五
原梵文版

(Om)

Sarveśām Svastir Bhavatu (願每個人都幸福如意)

Sarveśām Śāntir Bhavatu (願每個人都平安吉祥)

Sarveśām Pūrṇam Bhavatu (願每個人都完美圓滿)

Sarveśām Maṅgalam Bhavatu (願每個人都繁榮富足)

(Oṃ Śāntiḥ Śāntiḥ Śāntiḥ )(Om 願一切平安吉祥)

 

其他語系型梵文版


(Om)

Sarveshaam Swastir Bhavatu

Sarveshaam Shaantir Bhavatu

Sarveshaam Poorṇam Bhavatu

Sarveshaam Maṅgalam Bhavatu

(Om Shaantiḥ Shaantiḥ Shaantiḥ)

 
英語系改寫版一

(Om)

Sarvesham Svastir Bhavatu

Sarvesham Shantir Bhavatu

Sarvesham Purnam Bhavatu

Sarvesham Mangalam Bhavatu

(Om Shantih Shantih Shantih)

 
英語系改寫版二

(Om)

Sarvesham Swastir Bhavatu

Sarvesham Shantir Bhavatu

Sarveshaam Poornam Bhavatu

Sarvesham Mangalam Bhavatu

(Om Shantih Shantih Shantih)

 

三、梵咒的每個字詞解說如下

sarveśām:每個個體,此字是由sarva(所有的)+iśām(自在主、擁有者)所組成,原型字是sarveśā

svastir:幸運、幸運,原型字是svasti

bhavatu:應該是、成為、得到

śāntir:平安、吉祥、寂靜,原型字是śānti

pūrṇam:圓滿,原型字是pūrṇa

maṅgalam:幸福、吉祥、繁榮,原型字是maṅgala

 

四、整段梵咒的直接意義

(Om)

願每個人都幸福如意

願每個人都平安吉祥

願每個人都完美圓滿

願每個人都繁榮富足

(Om 願一切平安吉祥)

 

五、解說

1. 原文的開始沒有Om,但一般習慣上會在開始的時候加上Om。

2.有些梵文體系會將ῡ改成oo,ś改成sh,ā改成aa,v改成w。

3. 梵文v字在字首念vitory的v音,v在字中時念walk的w音,因此有些梵文體系將字中的v寫成w。

4. 原文有的有「願所的一切平安吉祥」(Oṃ śāntiḥ śāntiḥ śāntiḥ)的字句,有的則沒有。

5. 有些人會在此梵唱之後接底下的梵唱,詳見第十三輯版本二的解說。

(Om)

Sarve Bhavantu Sukhinah  Sarve Santu Nirāmayah

Sarve Bhadrāṇi Paśyantu  Mā Kaścit Duḥkhabhag Bhavet

 

請按此連結平安吉祥禱誦(Śānti Mantra)五的唱誦

單首


 

兩首




arrow
arrow
    全站熱搜

    minibaba 發表在 痞客邦 留言(0) 人氣()