智慧女神梵咒二(Sarasvatī mantra)
主講人:邱顯峯老師

一、前言
  如前一集所述智慧女神Sarasvatī是印度最主要的神祇之一,有關她的梵咒與梵唱非常多,前一集已經介紹過兩個音根梵咒和一首致敬梵唱,此集將再介紹另一首知名的致敬梵唱。
 
二、要義解說
  Sarasvatī的梵咒與梵唱非常的多,除上一輯外,本集再摘錄一首知名的梵唱。
  在上一集裡,曾說明Sarasvatī的形象通常為一個有四隻手臂的美麗女郎,坐騎是一隻天鵝(有時是孔雀)。各手中,一手持經典,一手持維納琴,一手持念珠或蓮花,其餘一手撥琴或持裝聖水的水罐。本集對這個形象則多所描述。此外,Sarasvatī除了如上一首梵唱所述,被視為知識和可賜福人類的女神外,此集還特別認為她有保護、免除恐懼和斷除人們的黑暗與愚鈍能力,不僅如此,某些人還把她視為如上帝一般的偉大,在此集裡便可看到此般的盛讚。
  本集的梵唱共有兩段,兩段的意思很相近。
 
三、完整梵咒如下
Sarasvatī vandana mantra

(一)原梵文版

Yā kundendu tuṣāra hāra dhavalā,Yā śubhravastrāvṛtā
Yā vīṇāvaradaṇḍa maṇḍitakarā,Yā śvetapadmāsanā
Yā brahmā acyuta śaṃkara prabhṛtibhir Devai-sadā Vanditā
Sā Mām Pātu Sarasvati Bhagavatī niḥśeṣa jādyāapahā.

Śuklām Brahmavicāra Sāra paramām Āḍhyām Jagadvyāpinīm,
Vīṇa Pustaka Dhārinīm Abhayadām Jāḍyāndhakārāpahām
Haste Sphāṭika Mālikām Vidadhatīm Padmāsane Saṃsthitām
Vande tām Parmeśvarīm Bhagavatīm Buddhipradām Śāradām .
 
(二)改寫型梵文版
Yaa Kundendu tushaara haara dhavalaa, Yaa shubhra vastra'avritaa
Yaa veena-vara-danda-manditakara, Yaa shweta padma'asana
Yaa brahma'achyuta shankara prabhritibhir Devai-sadaa Vanditaa
Saa Maam Paatu Saraswati Bhagavatee Nihshesha jaadya'apahaa.
Shuklaam Brahmavichaara Saara paramaam Aadhyaam Jagadvyapinim,
Veena Pustaka Dhaarineem Abhayadaam Jaadya'andhakaara'apahaam
Haste Sphaatika Maalikam Vidadhateem Padmaasane Sansthitaam
Vande taam Parmeshwareem Bhagavateem Buddhipradaam Sharadam.

(三)英語系的改寫版
Ya kundendu tusara hara dhavala,Ya shubhravastravrita
Ya vinavaradanda manditakara,Ya shvetapadmasana
Ya brahma acyuta shamkara prabhritibhir Devai-sada Vandita
Sa Mam Patu Sarasvati Bhagavatī nihshesha jadyapaha.
 
Shuklam Brahmavicara Sara paramam Adhyam Jagadvyapinim,
Vina Pustaka Dharinim Abhayadam Jadyandhakarapaham
Haste Sphatika Malikam Vidadhatim Padmasane Samsthitām
Vande tam Parmeshvarim Bhagavatim Buddhipradam Sharadam.
 
四、梵咒的每個字詞解說如下
yā:那個、那,指智慧女神Sarasvatī
kunda:潔淨;茉莉花之王;非常潔白的花。
indu:月亮;數字的"一";字義上是指內在有甘露的人或非常美的人;月循環中的第十六個部分(內含甘露),第十六個部份(ama’kala’)意指看不到的月亮的部份
kundendu:皎潔如茉莉花白的明月,此字是由kunda+ indu所組成
tuṣāra:雪、冷、霜、露
hāra:項鍊
dhavalā:純潔、公正的情操
śubhrā:外觀,皮膚,潔白純淨之人,發光、美麗;水晶
vastra:衣服
āvṛta: 所覆、所蔽、所遮蓋
vīṇā:一種樂器,琴,小提琴,琵琶
vara : 最優秀的、最卓越的、最好的、最美的
daṇḍa:棍棒、柱子,樹,莖,杖;刑罰
maṇḍita:被裝飾的、被打扮的、莊嚴的,原型字是maṇḍ
karā:(去)做
śveta:白色的、白色、白光
padmāsanā:蓮花座
brahmā:至上本體的三位一體中代表創造的至上本體,此字由Brahma+a
acyuta:至上本體的三位一體中代表無所不在的至上運作本體Viṣṇu,字義是堅定不移、不退、不滅、可信賴的,不離開其本質法性的,不被毀滅的
śaṃkara(śankara):至上本體的三位一體中代表毀滅的至上本體rudra、śiva、maheśa,字義是繁榮、福利,音譯香卡拉,常寫成śankara
prabhṛtibhir:等、類、以上,開始、為始,原型字是prabhṛti
devai:神祇
sadā(sada’):總是,經常,永恆、永遠、恆常
vanditā:被別人尊敬,讚賞或禮拜的人
sā:陰性的她,有時代表拙火;那個、是、這
mām:我(的)
pātu:保護、取走
Sarasvatī:智慧女神
Bhagavatī:世尊母,指智慧女神Sarasvatī
niḥśeṣa:全部、無餘、所有的、不留下
jāḍya(ja’ḍya): 冷的感覺、愚鈍、愚笨、無感覺、昏昧、無知
apaha:斷除、破壞
Śuklām:白色
Brahmavicāra:懷著至上的念
Sāra:精華、精髓、最好的部份、摘要、堅固
Paramām:最高
Āḍhyām:最初
Jagad:宇宙、世界
vyāpinīm:遍在、遍滿
Pustaka:經典、書籍,此處指的可能是吠陀典籍
Dhārinīm:集中、支撐、持
Abhayadām:施無畏,abhaya:無畏,dā:給予
Andhakāra:黑暗的、冥
apahām:斷除、破壞,原型字是apaha
Haste:在手中
Sphāṭika:水晶、寶石、琉璃、玉
Mālikām:花環、項鍊
Vidadhatīm:在覺知中
Padmāsane:在蓮花坐上
Saṃsthitām:住、安住、處
Vande:禮敬
tām:對那個
Parmeśvarīm:最高的女主宰者,此處指的是女神Sarasvatī
Bhagavatīm:至尊母,此處指的是女神Sarasvatī
Buddhipradām:覺智的給予,buddhi:覺智,prada:給予
Śāradām:女神Sarasvatī的別名
 
五、整段梵咒的直接意義
智慧女神Sarasvatī
您有如茉莉花白的皎潔明月 您潔白的項鍊有如冰霜露珠 您的裝扮光鮮潔白
手持絕美豪華的vīṇā琴 端坐於蓮花座上
您受到造化神Brahmā 遍在神Viṣṇu 毀滅神Śiva 等的永恆禮讚
祈願至尊母Sarasvatī 您能保護我 斷除我所有的愚鈍

您的肌膚是白色的 遍存於宇宙 是原始至上心法的精髓
您一手持vīṇā琴 一手持著經典 您給予人免除恐懼 並斷除人們的黑暗與愚鈍
您安坐於蓮花座上 手中持著琉璃的項鍊
您是智慧的泉源 無上的至尊母Sarasvatī 我向您致頂禮
 
六、解說
1.女神Sarasvatī是屬於民間的信仰,原本吠陀裡的Sarasvatī指的只是一條河流,更不可能是等同上帝一般的偉大。
2.神話故事裡的女神Sarasvatī距今不過只是一千三百多年。
3.女神Sarasvatī在印度和西藏也被稱為金剛度母和綠度母,但是這和《往世書》(Paurāṇik)所說的女神Sarasvatī並非同一人,服裝顏色也不同。
4.如前幾集所述,在屬於較靈性的修持裡,通常只是讚頌上主的名號,念念上主,而不做類似此集的世俗福報祈請或讚頌。
5.其餘解說請看前一集。
 
請按此連結梵唱
1. Sarasvatī vandana mantra (綜合)

  
2. Saraswati Vandana ( Education Mantra ) HD
(第四首)

  
   
     

arrow
arrow
    全站熱搜

    minibaba 發表在 痞客邦 留言(0) 人氣()