上師梵唱之二(Guru Mantra—Kāyena vācā

主講人:邱顯峯老師

一、前言:

  如上一集上師梵唱之一所述,上師是瑜伽鍛鍊和各種靈修裡最重要的一環,本集原屬於上師梵唱,但經由改編也成為對上主的讚頌,其實在瑜伽的觀念裡,完美上師即是上主的化現,因此上師常代表著上主。

 

二、要義解說

  如上一集上師梵唱之一所述「上師即是一切」,本集所要表達的即是不管你是經由身體、言語、心靈、感官、真我、覺智、個性本質等所做的一切,皆完全臣服於上師。這些所說的就是以上師為根本念念都是上師,以上師為依皈。

如果將上師改為上主的名號,例如將改為Guruvara改為Nārāyaṇa、Keśava、vāsudeva等上主的名號一樣是可以的。

 

三、完整梵咒如下:

(一)原梵文版

Kāyena vācā manasendriyairvā

Buddhyātmanā vā prakṛteḥ svabhāvāt

Karomi yadyatsakalaṃ parasmai

Guruvarāyeti samarpayāmi

(二)改寫型梵文版

Kaayena vaacaa manasendriyairvaa

Buddhyaatmanaa vaa prakṛteḥ svabhaavaat

Karomi yadyatsakalaṃ parasmai

Guruvaraayeti samarpayaami

(三)英語系的改寫版

Kayena vaca manasendriyairva

Buddhyatmana va prakriteh svabhavat

Karomi yadyatsakalam parasmai

Guruvarayeti samarpayami

 

四、梵咒的每個字詞解說如下

kāyena用軀體、用身體、藉由身體,原型字是kāya

vācā說話、話語、言語

manas心意,心靈、心念

endriyairvā:或感官,此字由indriy(感官)+(或)所組成

buddhyātmanā:真如自性(真我)與覺智,此字由buddhi(覺智)+ātman(真如自性,音譯阿特曼)所組成

:或

prakṛteḥ造化勢能的、運作法則的、自然力的,原型字是prakṛti

svabhāvāt了解自性、了悟自性、個性本質,原型字是svabhāva

karomi我做

yadyat:無論如何

sakalaṃ完全地、全部地、一切地

parasmai:對至上、對至高

guruvarāyeti:對上師,此字由guruvara(上師,原型字是guru)+āyeti(以此、對此,與iti意思相近

samarpayāmi:我向至上臣服、我臣服於至上

 

五、整段梵咒的直接意義

直譯

無論我所做的一切是經由身體、言語、心靈、感官或真我、覺智或個性本質等,我都完全臣服於至高的上師

 

六、解說
1. 在瑜伽裡ātman(音譯阿特曼)與佛教的bodhi(音譯菩提)是同義的,
   都是指真如本性,而依據博伽梵歌(bhagavad gītā)和數論(sāṃkhya
   等瑜伽哲學,buddhi(覺智)則是ātmanbodhi衍化成心靈的最
    精細階段

2. 依據瑜伽哲學svabhāva是人們依照大宇宙造化勢能的運作法則prakti
   
所形成的個性本質,也可以說是依照因果法則所形成的我。
3. 本集所說的身體、言語、、感官或真我、覺智或個性本質等僅是一種
    代表,代表將一切都奉獻臣服於上師、至上。
4. 如要義解說所說的梵唱裡的上師一詞改為上主的名號來唱誦也是
    可以的


 

請按此連結Kāyena vācā 的上師梵唱

http://www.youtube.com/watch?v=q5JhopGN1FU
     
  

http://www.youtube.com/watch?v=WVvCXvxNa1k

  
   
   
     

arrow
arrow
    全站熱搜

    minibaba 發表在 痞客邦 留言(0) 人氣()