練習Aṣṭāṅga vinyāsa結束後的梵唱
主講人:邱顯峯老師

一、    前言:
  K Pattabhi Jois是當代著名的瑜伽師,他創立了Aṣṭāṅga vinyāsa(八肢串連)的瑜伽派別。他除了與其它瑜伽派別一樣選取一段起始梵唱(禱頌)外,還選取一段練習瑜伽結束時的禱頌。一般而言,在練習各種法門時,與該法門的上師或理念目標相應是一件非常重要的修持。透過相應,練習者將更容易契入其精神,因此起始梵唱或禱頌有其重要性,而練習瑜伽結束時的禱頌則是一種喜悅與回饋、迴向,因此他所選的禱頌是屬於祝福型的平安吉祥頌,與練習前對Patañjali的讚詠有所不同。

二、    梵唱
(一)    原梵文版
Om
Svasti prajābhyaḥ
Paripālayantāṃ nyāyena mārgeṇa mahīṃ mahīśāḥ
Gobrāhmaṇebhyaḥ śubhamastu nityaṃ
Lokāḥ samastāḥ sukhino bhavantu
Oṃ Śāntiḥ Śāntiḥ Śāntiḥi  

(二)    英語系改寫版
Om
Svasti prajabhyah
Paripalayantam nyayena margena mahim mahishah
Gobrahmanebhyah shubhamastu nityam
Lokah samastah sukhino bhavantu
Om Shantih Shantih Shantihi

三、梵咒的每個字詞解說如下
Om:至上
svasti(swasti):安康、幸福、成功、繁盛
prajābhyaḥ:人民、子孫、眾生、誕生
paripālayantāṃ:支持、保護、治理、撫育,原型字是paripālaya
nyāyena:公理、正道、如法、正理、標準,原型字是nyāya
mārgeṇa:道路、途徑、正道,原型字是mārga
mahīṃ:大地、國家、王國,原型字是mahī
mahīśāḥ:大地、國家之主,國王
gobrāhmaṇebhyaḥ:牛及婆羅門,原型字是gobrāhmaṇa,由go(牛)+brāhmaṇa(婆羅門)所組成
śubham:優美、純淨、端正、幸福、吉祥、繁榮
astu:應如此、成為,此字若直接接下一字時,u改為v
nityaṃ:永遠
lokāḥ:界、天
samastāḥ:總、俱、全、集、聚、合
sukhino:快樂的,原型字是sukhin
bhavantu:應該是、成為

四、整段梵咒的直接意義
願所有的人都安康幸福
願大地之主的君王能以正道治理國家
願婆羅門們永遠幸福吉祥 牛群永遠繁盛
也願所有的世界快樂繁榮
願一切平安吉祥

五、解說
1. 有些梵文語系會將ṃ寫成ṁ,兩者是通用的。有的也會將字中的v寫成w,因為字中的v發音與w一樣。
2. 牛群永遠繁盛與我們常說的六畜興旺意思相似,而婆羅門是祭司,也是知識分子和統治者的代表。
3. Aṣṭāṅga vinyāsaYoga的官網 http://kpjayi.org/

請按此連結結束梵唱的唱誦
http://www.youtube.com/watch?v=ON9OtwODVw0


http://kpjayi.org/the-practice/closing-prayer  K Pattabhi Jois主唱



arrow
arrow
    全站熱搜

    minibaba 發表在 痞客邦 留言(0) 人氣()