close

平安吉祥禱誦(Shanti Mantra,又稱為安祥梵咒)八

主講人:邱顯峯老師

 

一、       前言:

平安吉祥禱誦Śānti mantraShanti mantra,又稱為安祥梵咒)是最常被用來祝禱的梵唱。比較有名的有數則,本輯是摘錄自《何故奧義書》(Kena upaniṣad,又譯為由誰和云何奧義書)的祈禱文,也是最常被用來祈求平安吉祥的禱誦之一。

 

二、       平安吉祥禱誦(Śānti Mantra)八

(一)原梵文版

Oṃ

Āpyāyantu mamāṅgāni vāk prāṇaś cakṣuḥ

Śrotram atho balam indriyāṇi ca sarvāṇi

Sarvam brahma upaniṣadam

Mā'haṃ brahma, nirākuryāṃ mā mā brahma

Nirākarot anirākaraṇam astu anirākaraṇam me'stu

Tad ātmani nirate ya upaniṣatsu dharmās

Te mayi santute mayi santu

Oṃ śāntiḥ śāntiḥ śāntiḥ

 

(二)其他語系型梵文版

Oṃ

Aapyaayantu mamaangaani vaak praan’ash cakshuḥ

Shrotram atho balam indriyaan’i ca sarvaan’i

Sarvam brahma upanishadam

Maa'haṃ brahma, niraakuryaaṃ maa maa brahma

Niraakarot aniraakaran’am astu aniraakaran’am me'stu

Tad aatmani nirate ya upanishatsu dharmaas

Te mayi santute mayi santu

Om Shaantiḥ Shaantiḥ Shaantiḥ

 

(三)英語系改寫版一

Om

Aapyaayantu mamaangaani vaak praan’ash cakshuh

Shrotram atho balam indriyaani ca sarvaani

Sarvam brahma upanishadam

Maa'ham brahma, niraakuryaam maa maa brahma

Niraakarot aniraakaranam astu aniraakaranam me'stu

Tad aatmani nirate ya upanishatsu dharmaas

Te mayi santute mayi santu

Om Shantih Shantih Shantih

 

(四)英語系改寫版二

Om

Apyayantu mamangani vak pranas caksuh

Srotram atho balam indriyani ca sarvani

Sarvam brahma upanisadam

Ma'ham brahma, nirakuryam ma ma brahma

Nirakarot anirakaranam astu anirakaranam me'stu

Tad atmani nirate ya upanisatsu dharmas

Te mayi santute mayi santu

Om Santih Santih Santih

 

三、梵咒的每個字詞解說如下

āpyāyantu:可得、可達,原型字為āpya

mamāṅgāni:我的肢體,mama(我的)+aṅgāni(肢體),ani隱含「之中」的意思

vāk:言語

prāṇaś:生命能、呼吸

cakṣuḥ:眼睛

śrotram:耳朵

atho:然而、那時、那麼、或者又

balam:體力、活力

indriyāṇi:感官、器官、根,aṇi隱含「之中」的意思

ca:及、和、且

sarvāṇi:所有的一切

sarvam:所有的

brahma:道、至上本體,舊譯為「梵」

upaniṣadam:奧義書

mā'haṃ:我不,此字由(不)+ahaṃ(我)組成

nirākuryāṃ:放棄、輕忽、被迫放棄,nirākriyā:放棄、輕忽

:不、勿、莫

nirākarot:捨棄,此字若直接接下一字時,t改為d

anirākaraṇam:不捨棄、不放逐,此字由a(不)+nirākaraṇam(捨棄)組成

astu:應如此、成為,此字若直接接下一字時,u改為v

me'stu:我應如此,此字由ma(我)+ astu(應如此)組成

tad:彼、其

ātmani:自性之中

nirate:令人喜歡、滿足、所樂,實行、精進,對忠誠,原型字為nirata

ya:關係代名詞表示「誰」、任何人、任何事

upaniṣatsu:即奧義書, su在字尾時隱含「其中」之義

dharmās:法性、定律,有的寫成dharmāḥ,原型字為dharma

te:他們、那些、這些;你的、向你

mayi對我、我、在我中、於我、在我裡面,原型字是mad

santu:應該是,同於sat,真實、存在、有,原型字是santa

 

四、整段梵咒的直接意義

Om,

願我的肢體、言語、呼吸、眼睛、耳朵、器官以及所的一切都強健

奧義書中的至上即是一切

願我不會被迫離開至上

願至上不會捨棄我

願不會有離棄

願我不被離棄

願奧義書中的正法能長存於那些陶醉在真我之中者

Om!願一切平安吉祥!

 

五、解說

1. 有的版本會在Te mayi santu之後再重述一次te mayi santu以強調長存於那些陶醉在真我之中者

2. 有些唱誦者習慣將許多首的平安吉祥禱誦結合在一起唱誦,本篇的唱誦連結即是一例。

3. 有的字尾字詞變化時,sś寫成,念成ha

 

請按此連結平安吉祥禱誦(Śānti Mantra)八的唱誦

http://www.youtube.com/watch?v=LV72apPJHBg(第三首)

http://www.youtube.com/watch?v=ENfQpDbmdmY(第三首)

  
    
      

arrow
arrow
    全站熱搜

    minibaba 發表在 痞客邦 留言(0) 人氣()