香卡拉阿闍梨涅槃六頌六

Śaṅkarācārya Nirvāṇa Ṣaṭkam

Shankaracharya Nirvana Shatkam

主講人:邱顯峯老師

 

  1. 前言:

  請見第十七輯解說,此輯為第六頌。此頌共有三種相似的版本

 

  1. 香卡拉阿闍梨涅槃六頌
  2. 原梵文版(紅色字是不同版本的差異所在)

版本一

Ahaṃ nirvikalpo nirākāra rῡpo

Vibhutva ca sarvatra sarvendriyāṇāṃ

Na cāsaṃgatam naiva muktir na meyaḥ

Cidānandarῡpaḥ Śivo’ham Śivo’ham

 

版本二

Ahaṃ nirvikalpo nirākāra rῡpo

Vibhutva ca sarvatra sarvendriyāṇāṃ

Na cāsaṃgatam naiva muktir na bandhah

Cidānandarῡpah Śivo’ham Śivo’ham

 

版本三

Ahaṃ nirvikalpo nirākāra rῡpo

Vibhurvyāpya sarvatra sarvendriyāṇāṃ

Sadā mesamatvam na muktir na bandhah

Cidānandarῡpah Śivo’ham Śivo’ham

 

  1. 其他語系型梵文版

版本一

Ahaṃ nirvikalpo niraakaara roopo

Vibhutva ca sarvatra sarvendriyaaṇaaṃ

Na caasangatam naiva muktir na meyaḥ

Cidaanandaroopah Shivo’ham Shivo’ham

版本二

Ahaṃ nirvikalpo niraakaara roopo

Vibhutva ca sarvatra sarvendriyaaṇaaṃ

Na caasaṃgatam naiva muktir na bandhah

Cidaanandaroopah Shivo’ham Shivo’ham

版本三

Ahaṃ nirvikalpo niraakaara roopo

Vibhurvyaapya sarvatra sarvendriyaaṇaaṃ

Sadaa mesamatvam na muktir na bandhah

Cidaanandaroopah Shivo’ham Shivo’ham

 

  1. 英語系改寫版

版本一

Aham nirvikalpo nirakara rupo

Vibhutva cha sarvatra sarvendriyanam

Na chaasamgatam naiva muktir na meya

Chidaanadarupah Shivo’ham Shivo’ham

版本二

Aham nirvikalpo nirakara rupo

Vibhutva cha sarvatra sarvendriyanam

Na caasamgatam naiva muktir na bandhah

Chidaanadarupah Shivo’ham Shivo’ham

版本三

Aham nirvikalpo nirakara roopo

Vibhurvyapya sarvatra sarvendriyanam

Sada mesamatvam na muktir na bandhah

Chidaanandaroopah Shivo’ham Shivo’ham

 

  1. 英語系改寫版二

版本一

Aham nirvikalpo nirakara roopo

Vibhutva cha sarvatra sarvendriyanam

Na chasangatan naiva muktir na meya

Chidanadaroopah Shivoham Shivoham

版本二

Aham nirvikalpo nirakara roopo

Vibhutva cha sarvatra sarvendriyanam

Na chasangatan naiva muktir na bandhah

Chidanadaroopah Shivoham Shivoham

版本三

Aham nirvikalpo nirakara roopo

Vibhurvyapya sarvatra sarvendriyanam

Sada mesamatvan na muktir na bandhah

Chidanadaroopah Shivoham Shivoham

 

三、梵咒的每個字詞解說如下

第一句

aha:我

nirvikalpo:無妄想、無差別的、無分別、無念,原型字是nirvikalpa

nirākāra:沒有形體、無相

rῡpo:形相,原型字是rῡpa

直譯:我無形無相亦無(分別)念。(三個版本都一樣)

 

第二句

vibhutva:遍在、自在力、神通

ca:和、且

vibhurvyāpya:遍在、無所不在

sarvatra :在一切處、遍

sarvendriyāṇāṃ:所有感官裡的世界,此字是由sarva(所有的)+indriyāṇāṃ(感官裡的世界)

直譯:我遍存一切,無所不在,也存在一切感知的世界裡。(版本三的用詞與版本一、二不同,但意思一樣)

 

第三句

na:不

cāsaṃgatam:也不相應、也不同在,此字是由ca(也)+asaṃgatam(不相應、不同在)組成

naiva : 非、無

sadā:總是、永恆、永遠、恆常

me : 我、我所、我的、對我

samatvam:平等、相等,原型字是samatva

muktir:解脫的,原型字是mukti

meya:可測量的、可測度的、可認知的,原型字是meya

bandhah:束縛,原型字是bandha

直譯:(第三句的差異性較大)

版本一:我超越解脫,無可測度,也無不與萬有相應(同在)。

版本二:我既沒有束縛也沒有解脫,也無不與萬有相應(同在)。

版本三:我是恆常不變,既沒有束縛也沒有解脫。

 

第四句

直譯:我就是純意識,是覺智與喜悅化現的純意識。

 

四、整段梵咒的直接意義

版本一

我無形無相亦無(分別)念

我遍存一切,無所不在,也存在一切感知的世界裡

我超越解脫,無可測度,也無不與萬有相應(同在)

我就是純意識,是覺智與喜悅化現的純意識

 

版本二

我無形無相亦無(分別)念

我遍存一切,無所不在,也存在一切感知的世界裡

既沒有束縛也沒有解脫,也無不與萬有相應(同在)。

我就是純意識,是覺智與喜悅化現的純意識

 

版本三

我無形無相亦無(分別)念

我遍存一切,無所不在,也存在一切感知的世界裡

我是恆常不變,既沒有束縛也沒有解脫

我就是純意識,是覺智與喜悅化現的純意識

 

五、解說

1.請見第十七輯解說,此為第六首。

2.此第六首一共有三個版本,各個版本的意思差異性不大。此首頌讚比較特別的是在第二句,除了否定一切外又加了肯定,因為如果全部都用否定容易落入頑空與斷滅,這與「非空非有」之義相違背,因此他說「我遍存一切,無所不在,也存在一切感知的世界裡」,這樣的譬喻是很正確的,而且三個版本所說的意思都一樣,但是很可惜的是,有些人在翻譯此句時,承繼了先前的風格,全部都否定掉了,把「也存在一切感知的世界裡」譯成「超越一切感官」,這與本首詩所要表達的旨趣相違背。

3. 第四句的解說:請見第十七輯解說。

4. 有關不同語系的梵文版和英語系的改寫版實際上有很多種,這裡所列的版本僅供參考。

 

按此連結涅槃六頌
   
   
   
  

arrow
arrow
    全站熱搜

    minibaba 發表在 痞客邦 留言(0) 人氣()