香卡拉阿闍梨涅槃六頌三
Śaṅkarācārya Nirvāṇa Ṣaṭkam
(Shankaracharya Nirvana Shatkam)


主講人:邱顯峯老師

一、    前言:
  請見第十七輯解說,此輯為第三頌。


二、    香卡拉阿闍梨涅槃六頌三

(一)原梵文版
Na me dveṣa rāgau na me lobha mohau
Mado naiva me naiva mātsarya bhāvaḥ
Na dharmo na ca artho na kāmo na mokṣaḥ
Cidānandarῡpaḥ Śivo’ham Śivo’ham
 
(二)其他語系型梵文版
Na me dvesha raagau na me lobha mohau
Mado naiva me naiva maatsarya bhaavaḥ
Na dharmo na ca artho na kaamo na mokshaḥ
Cidaanandaroopah Shivo’ham Shivo’ham
 
(三)英語系改寫版一
Na me dvesha ragau na me lobha mohau
Mado naiva me naiva matsarya bhavah
Na dharmo na ca artho na kamo na mokshah
Chidaanadarupah Shivo’ham Shivo’ham
 
(四)英語系改寫版二
Na me dvesha ragau na me lobha mohau
Mado naiva me naiva matsarya bhavah
Na dharmo na ca artho na kamo na mokshah
Chidanadaroopah Sivoham Sivoham
 
  
三、梵咒的每個字詞解說如下
第一、二句
na:不是
me : 我、我所、我的、對我
dveṣa:憎恨、嗔、恚
rāgau:貪愛、染著、執著,有的人寫成rāgou,原型字是rāga
lobha:貪婪
mohau:癡迷,有的人寫成mohou,原型字是moha
mado:傲慢、自負,原型字是mada
naiva : 非、無
mātsarya:忌妒
bhāva:情感、氣質、狀態、性情
直譯:我沒有憎恨、執著、貪婪、癡迷、傲慢以及忌妒等習性。

第三句
dharmo:心理導向靈性的渴望,原型字是dharma
ca:和
artho:心理的渴望,原型字是artha
kāmo:物質的渴望,原型字是kāma
mokṣaḥ:靈性的渴望,原型字是mokṣa
直譯:我也沒有心理導向靈性的、心理的、物質的和靈性的等四種海底輪基本渴
望與習性。

第四句
直譯:我就是純意識,是覺智與喜悅化現的純意識。
 
 
四、整段梵咒的直接意義
  我沒有憎恨、執著、貪婪、癡迷、傲慢以及忌妒等習性。我也沒有心理導向靈性的、心理的、物質的和靈性的等四種海底輪基本渴望與習性。
 
 
五、解說
1. 請見第十七輯解說,此為第三首。
2. 第一和第二句的憎恨、執著、貪婪、癡迷、傲慢以及忌妒等所代表的就是常人的習性(vṛttis,又譯為心緒傾向),而第三句所述的心理導向靈性的、心理的、物質的和靈性等是屬於海底輪上人類的四種基本渴望與習性。因此可以很清楚地看出此頌是在說明真我自性不屬於任何一種習性。
3. 第四句的解說:請見第十七輯解說。
4. 本首讚頌詩一樣以「否定」法來表述「真我自性」。
5. 第二句bhāvaḥ和第三句mokṣaḥ的ḥ後面有個半音a,讀頌時可加上半音a。

請按此連結涅槃六頌(同第十七輯)
   
  
    
     

arrow
arrow
    全站熱搜

    minibaba 發表在 痞客邦 留言(0) 人氣()