平安吉祥禱誦(Shanti Mantra,又稱為安祥梵咒)三

主講人:邱顯峯老師

一、    前言:
  平安吉祥禱誦Śānti mantra(Shanti mantra,又稱為安祥梵咒)是最常被用來祝禱的梵唱。比較有名的有數則,本輯是摘錄自大森林奧義書(Bṛhadāraṇyaka upaniṣad)第一章3-28。原文出處沒有「願所的一切 平安吉祥」(Oṃ śāntiḥ śāntiḥ śāntiḥ)的字句,但它確實是舉辦祭祀時的淨化祈禱文,因此有部分的人將此梵唱歸入「平安吉祥禱誦」(Śānti mantra),並在梵唱最後加入Oṃ śāntiḥ śāntiḥ śāntiḥ。如果我們審視梵唱的意義,不難感覺到,它也是靈修者的「願望祈禱文」。
 
 
二、    平安吉祥禱誦(Śānti Mantra)三
(一)    原梵文版
(Om)              (Om)
Asato Mā Sad Gamaya (請引領我們從不真實走向真實)
Tamaso Mā Jyotir Gamaya (請引領我們從黑暗走向光明)
Mṛtyor Māmṛtaṁ Gamaya (請引領我們從生死輪迴走向永生不朽)
(Oṃ Śāntiḥ Śāntiḥ Śāntiḥ )(Om 願一切平安吉祥)
 
 
(二)    其他語系型梵文版
(Om)
Asato Maa Sad Gamaya
Tamaso Maa Jyotir Gamaya
Mṛutyor Maamṛtaṁ Gamaya
(Oṃ Shaantiḥ Shaantiḥ Shaantiḥ)
 
 
(三)    英語系改寫版一
(Om)
Asato Ma Sad Gamaya
Tamaso Ma Jyotir Gamaya
Mrtyor Maamrtam Gamaya
(Om Shantih Shantih Shantih)
 
 
(四)    英語系改寫版二
(Om)
Asato Ma Sad Gamaya
Tamaso Ma Jyotir Gamaya
Mrutyor Maamrtam Gamaya
(Om Shantih Shantih Shantih)
 
 
三、梵咒的每個字詞解說如下
asato:虛妄的、非真實的,原型字是asata
mā:我、我們
sad:真實的,原型字是sat
gamaya:帶領至,原型字是gamana:趨向、達到
tamaso:黑暗的,原型字是tamasa
jyotir:光明的
mṛtyor(mṛutyor):會死亡的、有生死輪迴的,原型字是mṛtyu
māmṛtaṁ:此字是由mā(我們)+ amṛtaṁ(amṛutaṁ,
                不會死亡的、不朽、永生,原型字是amṛta)所組成

 
 
四、整段梵咒的直接意義
請引領我們從不真實走向真實
(又譯為請引領我們從幻相走向實相)
請引領我們從黑暗走向光明
請引領我們從生死輪迴走向永生不朽
(又譯為請引領我們從生死輪迴走向解脫)

祈請的對象是指老天、上主、上帝
 
 
五、解說
1. 原文的開始沒有Om,但一般習慣上會在開始的時候加上Om。
2. 有些梵文體系會將mṛtyor寫成mṛutyor。
3. 如前言所述,此梵唱的原文出處沒有「願所的一切 平安吉祥」
  (Oṃ śāntiḥ śāntiḥ śāntiḥ)的字句,但它確實是舉辦祭祀時
   的淨化祈禱文,因此有部分的人將此梵唱歸入「平安吉祥禱誦」
 (Śānti mantra),並在梵唱最後加入
  Oṃ śāntiḥ śāntiḥ śāntiḥ。

4. 又由於此淨化祈禱文的梵唱意義非常符合靈修者的渴望,
    因此也有人認為此梵唱是「靈修者的願望祈禱文」。

5. 梵唱的研習不在於理解每個字或每一句的意義,而在於
    以虔誠之心,身體力行,融入梵唱的神聖境地。


請按此連結平安吉祥禱誦(Śānti Mantra)三的唱誦


arrow
arrow
    全站熱搜

    minibaba 發表在 痞客邦 留言(0) 人氣()