平安吉祥禱誦(Shanti Mantra,又稱為安祥梵咒)一
 
主講人:邱顯峯老師
  

一、 前言:
吠陀(Veda)的內容主要有兩大部份,一者是「儀式」的部份稱為karmakāṇḍa,另一為「哲學知識」的部份稱為jñānakāṇḍa,而jñānakāṇḍa又分為講述祭祀哲學的「森林書」(āraṇyaka)和專論靈修哲學的「奧義書」(upaniṣad)。upaniṣad的字義是upa,靠近、接近;ni,學習;ṣad,坐。合起來的字義是「近坐學習」,此「近坐學習」隱含著祕傳之意。目前可獲得的奧義書約有兩百多部,但依據考證,比較屬於原始而非後人仿造的大約不超過五十部。比較有名的Śānti mantra(Shanti mantra)平安吉祥禱誦(又稱為安祥梵咒)有數則,本輯摘錄的是出自伽陀奧義書(kaṭha upaniṣad,kaṭha的字義是「出自講述」)的祝願禱詞,此禱詞也出現在泰第利雅奧義書(Taittirīya upaniṣad,taittiri是夜柔吠陀(Yajur veda)的一個派別)。Śānti的主要意義有「平安」、「吉祥」、「祥和」、「寂靜」和「寂滅」等五個,Mantra是梵咒或梵唱之意,所以Śānti mantra除了被稱為吉祥禱誦外,也被稱為平安禱誦或和平禱誦。

 
二、平安吉祥禱誦(Śānti Mantra)一

(一)原梵文版
(Om)
Saha nāv avatu
Saha nau bhunaktu
Saha vīryaṃ karavāvahai
Tejasvi nāv adhītam astu
Mā vidviṣ āvahai
Oṃ śāntiḥ śāntiḥ śāntiḥ(śāntiḥi)
 

(二)其他語系型梵文版
1.
(Om)
Saha naav avatu
Saha nau bhunaktu
Saha viiryaṃ karavaavahai
Tejasvi naav adhiitam astu
Maa vidviṣ aavahai
Oṃ śāntiḥ śāntiḥ śāntiḥ(śāntiḥi)

2.

(Om)
Saha naav avatu
Saha nau bhunaktu
Saha veeryaṃ karavaavahai
Tejaswi naav adheetam astu
Maa vidvish aavahai
Oṃ shāntiḥ shāntiḥ shāntiḥ


(三)英語系改寫版

1.
(Om)
Saha nav avatu
Saha nau bhunaktu
Saha viiryam karavavahai
Tejasvi nav adhiitam astu
Ma vidvish avahai
Oṃ shantih shantih shantih

2.

(Om)
Saha nav avatu
Saha nau bhunaktu
Saha veeryang karavavahai
Tejaswi nav adheetam astu
Ma vidvish avahai
Oṃ shantih shantih shantih


三、梵咒的每個字詞解說如下

saha:共同地、一起地、俱
nāv:我們
avatu:得到庇佑、被保護,原型字是ava,其意為愛顧、恩惠、保護
nau:我們
bhunaktu:喜歡、欣賞;滋養、養育
vīryaṃ:精進、勇猛、威力、勇氣,勇敢
karavāvahai:好好努力、精勤,kara:作為、行為;vāva:正好、真正地
tejasvi:光燦的、光榮的
adhītam:被教授地、學習地
astu:應如此、成為
mā:勿、不會,我
vidviṣ:敵對、衝突
āvahai:帶來、生起
śāntiḥ:祥和平安、和平、吉祥、寂靜、寂滅


四、整段梵咒的直接意義

(Om)
願主保佑我倆(指師生)
願主欣喜我倆、撫育我倆
願我倆精勤努力
願我倆學業輝煌
願我倆彼此沒有怨懟
Om 願所的一切 平安吉祥


五、解說

1. 原文的開始沒有Om,但一般習慣上會在開始的時候加上Om。
2. nāv和nau都是指「我們」,但在此處是指老師和學生之間。
3. 此梵咒或梵唱通常用在課程開始學習時,老師和學生間的共同祝禱詞,
    其目的就是增進共同的學習,並維持和諧相處的關係。

4. 此梵唱除了用在課程開始學習外,也被廣泛地應用在各種活動之中,
    包括親子間的關係上。

5. Śānti的主要意義有「平安」、「吉祥」、「祥和」、「寂靜」和
  「寂滅」等五個。「寂靜」和「寂滅」是特指一切萬有尚未生化之前,
    也指尚未有念頭之前或心中沒有任何念的狀態。從另一個角度來說
    可分為身體層、心靈層和靈性層的Śānti,也可分為個體和團體或
    社會、國家的Śānti。
    因此Śānti mantra的屬性就有很多種,如個人或團體、社會的
   「平安」禱誦、「吉祥」禱誦,祈求健康的「平安」禱誦,祈求心靈、
     靈性上的「寂靜」、「寂滅」禱誦等。此梵唱的末尾唱誦三次的
    śāntiḥ即代表祈願每個層面都平安吉祥。

6. 在實際的唱誦裡會將最後一個śāntiḥ唱成śāntiḥi,śāntiḥi的意思是
   「確確實實的」śāntiḥ。

7. 所有的梵唱在唱誦時都應以虔敬之心來唱誦,此梵唱亦不例外。

 
請按此連結平安吉祥禱誦(Śānti Mantra)一的唱誦

1. 資料來源:The Shani Mantra

 
2. 參考資料:Sahana Vavatu Sahanau Bhunaktu


3. 資料來源:
課前祈禱文。和平頌。


  
      
      

arrow
arrow
    全站熱搜

    minibaba 發表在 痞客邦 留言(0) 人氣()