主講人:邱顯峯老師

瑜伽體位法梵中索引一

 

    

1

Ardhaśivāsana

半意識式

ardha:一半,śiva:意識,

āsana:體位法、姿式(以下每個āsana同義)

2

Baddha Hasta

Śirasāsana

(收束手臂)頭倒立

baddha:收束、鎖、縛,hasta:手臂,

śiras:頭

3

Baddha Padmāsana

鎖蓮式

baddha:收束、鎖、縛,padma:蓮花,

a+aā

4

Bhastrikāsana

風箱式

bhastrika:風箱

5

Bhāvāsana

理念式

bhāva:理念、法體

6

Bhujaṃgāsana

蛇式

bhujaṃga:大蛇

7

Cakrāsana

輪式

cakra:輪

8

Dhanurāsana

弓式

dhanur:弓的

9

Dīrgha Praṇāma

大拜式

dīrgha:長的、深的,praṇāma:禮敬、禮拜

10

Dvisamakoṇāsana

雙直角式

dvi:雙,sama:直,koṇa:角

11

Garuḍāsana

鳥式

garuḍa:鳥

12

Gomukhāsana

牛頭式

(牛面式)

go:牛,mukha:頭、臉、面、嘴

13

Granthimuktāsana

鬆結式

granthi:結,mukta:鬆解

14

Halāsana

鋤式

hala:犁鋤

15

Jānuśirāsana

頭碰膝式

jānu:膝,śira:頭

16

Jaṭila

Utkaṭāsana

困難椅式

jaṭila:困難的,

utkaṭa:坐式的一種,又名utkaṭikā

17

Jñānāsana

知識式

jñāna:知識

18

Karmāsana

karma:行動

19

Kukkuṭāsana

公雞式

kukkuṭa:公雞

20

Kῡrmāsana

龜式

kῡrma:龜

21

Maṇḍῡkāsana

蛙式

maṇḍῡka:蛙

22

Matsyāsana

魚式

matsya:魚

23

Matsyamudrā

魚式身印

matsya:魚,mudrā:印、身印

24

Matsyendrāsana

扭轉式

(魚王式)

matsya:魚,indra:王,a+i=e

25

Mayῡrāsana

孔雀式

mayῡra:孔雀

26

Padahastāsana

手碰腳式

pada:腳,hasta:手

27

Padmāsana

蓮花坐

padma:蓮花

28

Sahaja Utkaṭāsana

簡易椅式

sahaja:簡易的,

utkaṭa:坐式的一種,又名utkaṭikā

29

Śalabhāsana

蝗蟲式

śalabha:蝗蟲

30

Sarvāṅgāsana

肩立式
(全身式、
肩倒立)

sarvāṅga:全身的

31

Śaśāṅgāsana

兔式

śaśa:兔子,aṅga:身體、肢體

32

Śavāsana

攤屍式

(挺屍式)

śava:死屍

33

Siddhāsana

完美坐

(至善坐)

siddha:完美

34

Siṃhāsana

獅子式

siṃha:獅子

35

Śivāsana

意識式

śiva:意識

36

Tejasāsana

能量式

tejas:火、光明、能量

37

Tulādaṇḍāsana

平衡(棒)式

tulā:相稱、平衡,daṇḍa:棒、柱、杖

38

Uḍḍayana mudrā

吊胃身印

uḍḍayana:飛揚、飛升

39

Uṣṭrāsana

駱駝式一

uṣṭra:駱駝

40

Utkaṭa

Paścimottānāsana

困難背部
伸展式

utkaṭa:強烈的,paścima:後面的,

uttāna:伸展、擴張,a+u=o

41

Utkaṭa

Kῡrmāsana

困難龜式

utkaṭa:強烈的,kῡrma:龜

42

Utkṣepa Mudrā

(起床)

伸展身印

utkṣepa:往上拋出、張開,

mudrā:印、身印

43

Vajrāsana

閃電式

vajra:閃電、雷電、金剛、金剛杵

44

Vīrāsana

勇氣式

vīra:勇氣、英雄

45

Yogamudrā

瑜伽身印

yoga:瑜伽,mudrā:印、身印

  

 

   

arrow
arrow
    全站熱搜

    minibaba 發表在 痞客邦 留言(0) 人氣()